Total Pageviews

Pageviews last month

Tuesday 22 July 2014

Sanskrit Lesson - 3

१.  अस्माकं देश : कीद्रुश: अस्ति ?

कीद्रुश: = कृषिप्राधान:

2.  गौ: किं खादति ?

किं = घासं , तृणं .

3.  गॊदुग्धॆभ्य: किं - किं जायते ?

किं - किं = दधि:, घृतं .

4.  भारतदेशस्य सर्वश्रेष्ठ: पशु: क: अस्ति?

क: = गौ:

5.  गोमयेन किं वर्धते?

किं = उर्वराशक्ति:

2.  कुर्वन्ति , भवन्ति , सन्ति , मन्यन्ते , वर्धन्ते , खादन्ति , कर्षन्ति .

3.  गौ: , उर्वराशक्ति:, दुग्धं , घासं , वृषभा:

4.  उपलानि , गोघृतं , गौ: , क्षेत्राणि , वृषभा: , ईन्धने , उर्वराशक्ति: 

6.  पितृवत् , नगरेषु , अपकारं , अपवित्रम् , निरुपयोगी

7.
(I )   गौ: अस्माकं बहु उपकारं करोति .
(ii )  वृषभा: हलेन क्षेत्राणि कर्षन्ति .
(iii ) गोमयेन उपलानि निर्मीयन्ते .
(iv ) वयं गाम्  'गॊमाता' अपि कथयाम :
(v )  गौ: अस्मभ्यं मधुरं दुग्धम्  ददाति .
 

No comments:

Post a Comment