Total Pageviews

Pageviews last month

Wednesday 28 January 2015

Lesson - 12 Exercises!

1.  पूर्ण्वाक्य् मे उत्तर दीजिए:

 क.    अनु उपसर्ग पूर्वक शासनं शब्देन
ख .    नियामानं पालनं नियन्त्रणं स्वीकरणम् वा
ग .    प्रात: शीघ्र जागरणं , नियमित व्यायामं , नियमेन स्वकार्यं करणम्, कार्य प्रति पूर्ण्समर्पणम् .
घ .   शाश्वता:, ध्रुवा :
ङ् .    छात्राणां .

2.   true  or  false :

सही , गलत , सही, गलत , सही , गलत .

3.  अनुशानास्य , प्रकृत्या : , नियन्त्रणं , उत्थानाय् , अनुसरणं , शाश्वता: .

4. 
क.  क्षेत्रे    -  प्रथमा / द्वितीया  द्विवचन
ख . प्रकृत्या :  षष्ठी , एकवचन
ग . ध्यानेन -  तृतीया , एकवचन
घ . जीवनस्य - षष्ठी , एकवचन
ङ् . जीवने - प्रथमा / द्वितीया , द्विवचन्, सप्तमी -
च . राष्ट्रस्य - षष्ठी , एकवचन

5.

क .   सन्ति - अस्ति
ख .   वर्तन्ते - वर्तते
ग .   कथ्यन्ते  - कथ्यते
घ .   दृश्यन्ते - दृश्यते
ङ् .   अपेक्षन्ते - अपेक्षते
च .  आयन्ति - आयति
छ .  पठन्ति - पठति

6.

क .    प्रकृत्या: नियमा: शाश्वता:, ध्रुवा: च सन्ति .
ख .   छात्राणां कृते अनुशानस्य बहुमत्वं अस्ति .
ग .   सर्वा: ऋतव: अनुशासनम् स्वीकृत्य क्रमश: आयन्ति .
घ .   सृष्ट्या: मूलेपि अनुशासनम् दृश्यते .
ङ् .   शरीरस्य आरोग्याय यथा संतुलित भोजनं अपेक्षते .

सबकी दोस्त ,
लक्ष्मी . :-)

No comments:

Post a Comment